- विप्रलम्भः _vipralambhḥ
- विप्रलम्भः 1 (a) Deceiving, deceit, tricking, disap- pointment; विप्रलम्भो$यमत्यन्तं यदि स्युरफलाः क्रियाः Mb.3. 31.28; विप्रलम्भो$पि लाभाय सति प्रियसमागमे Ki.11.27. (b) Delusion; अतिक्लमिता खलु प्रियसखी अनेनानुकूलविप्रलम्भेन Māl. 6.-2 Especially, deceiving by false statement or by not keeping promises; विप्रलम्भकृत्रिमप्रेमसहजसौहार्दवेदिनं तं विद्येश्वरं सबहुमानं विससर्ज Dk.1.5.-3 Quarrel, disagree- ment.-4 Disunion, separation, disjunction.-5 The separation of lovers; शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः R.19.18; Ve.2.12.-6 (In Rhet.) The feeling or sentiment of love in separation, one of the two main kinds of शृङ्गार (opp. संभोग); अपरः (विप्रलम्भः) अभिलाष- विरहेर्ष्याप्रवासशापहेतुक इति पञ्चविधः K. P.4; यूनोरयुक्तयोर्भावो युक्तयोर्वाथवा मिथः । अभीष्टालिङ्गनादीनामनवाप्तौ प्रहृष्यते । विप्रलम्भः स विज्ञेयः -उज्जवलमणिः; cf. S. D.212 et seq.
Sanskrit-English dictionary. 2013.